| Singular | Dual | Plural |
Nominative |
कृतजन्मा
kṛtajanmā
|
कृतजन्मानौ
kṛtajanmānau
|
कृतजन्मानः
kṛtajanmānaḥ
|
Vocative |
कृतजन्मन्
kṛtajanman
|
कृतजन्मानौ
kṛtajanmānau
|
कृतजन्मानः
kṛtajanmānaḥ
|
Accusative |
कृतजन्मानम्
kṛtajanmānam
|
कृतजन्मानौ
kṛtajanmānau
|
कृतजन्मनः
kṛtajanmanaḥ
|
Instrumental |
कृतजन्मना
kṛtajanmanā
|
कृतजन्मभ्याम्
kṛtajanmabhyām
|
कृतजन्मभिः
kṛtajanmabhiḥ
|
Dative |
कृतजन्मने
kṛtajanmane
|
कृतजन्मभ्याम्
kṛtajanmabhyām
|
कृतजन्मभ्यः
kṛtajanmabhyaḥ
|
Ablative |
कृतजन्मनः
kṛtajanmanaḥ
|
कृतजन्मभ्याम्
kṛtajanmabhyām
|
कृतजन्मभ्यः
kṛtajanmabhyaḥ
|
Genitive |
कृतजन्मनः
kṛtajanmanaḥ
|
कृतजन्मनोः
kṛtajanmanoḥ
|
कृतजन्मनाम्
kṛtajanmanām
|
Locative |
कृतजन्मनि
kṛtajanmani
|
कृतजन्मनोः
kṛtajanmanoḥ
|
कृतजन्मसु
kṛtajanmasu
|