Singular | Dual | Plural | |
Nominative |
कृतज्ञा
kṛtajñā |
कृतज्ञे
kṛtajñe |
कृतज्ञाः
kṛtajñāḥ |
Vocative |
कृतज्ञे
kṛtajñe |
कृतज्ञे
kṛtajñe |
कृतज्ञाः
kṛtajñāḥ |
Accusative |
कृतज्ञाम्
kṛtajñām |
कृतज्ञे
kṛtajñe |
कृतज्ञाः
kṛtajñāḥ |
Instrumental |
कृतज्ञया
kṛtajñayā |
कृतज्ञाभ्याम्
kṛtajñābhyām |
कृतज्ञाभिः
kṛtajñābhiḥ |
Dative |
कृतज्ञायै
kṛtajñāyai |
कृतज्ञाभ्याम्
kṛtajñābhyām |
कृतज्ञाभ्यः
kṛtajñābhyaḥ |
Ablative |
कृतज्ञायाः
kṛtajñāyāḥ |
कृतज्ञाभ्याम्
kṛtajñābhyām |
कृतज्ञाभ्यः
kṛtajñābhyaḥ |
Genitive |
कृतज्ञायाः
kṛtajñāyāḥ |
कृतज्ञयोः
kṛtajñayoḥ |
कृतज्ञानाम्
kṛtajñānām |
Locative |
कृतज्ञायाम्
kṛtajñāyām |
कृतज्ञयोः
kṛtajñayoḥ |
कृतज्ञासु
kṛtajñāsu |