Sanskrit tools

Sanskrit declension


Declension of कृतज्ञा kṛtajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतज्ञा kṛtajñā
कृतज्ञे kṛtajñe
कृतज्ञाः kṛtajñāḥ
Vocative कृतज्ञे kṛtajñe
कृतज्ञे kṛtajñe
कृतज्ञाः kṛtajñāḥ
Accusative कृतज्ञाम् kṛtajñām
कृतज्ञे kṛtajñe
कृतज्ञाः kṛtajñāḥ
Instrumental कृतज्ञया kṛtajñayā
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञाभिः kṛtajñābhiḥ
Dative कृतज्ञायै kṛtajñāyai
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञाभ्यः kṛtajñābhyaḥ
Ablative कृतज्ञायाः kṛtajñāyāḥ
कृतज्ञाभ्याम् kṛtajñābhyām
कृतज्ञाभ्यः kṛtajñābhyaḥ
Genitive कृतज्ञायाः kṛtajñāyāḥ
कृतज्ञयोः kṛtajñayoḥ
कृतज्ञानाम् kṛtajñānām
Locative कृतज्ञायाम् kṛtajñāyām
कृतज्ञयोः kṛtajñayoḥ
कृतज्ञासु kṛtajñāsu