| Singular | Dual | Plural |
Nominative |
कृततीर्थः
kṛtatīrthaḥ
|
कृततीर्थौ
kṛtatīrthau
|
कृततीर्थाः
kṛtatīrthāḥ
|
Vocative |
कृततीर्थ
kṛtatīrtha
|
कृततीर्थौ
kṛtatīrthau
|
कृततीर्थाः
kṛtatīrthāḥ
|
Accusative |
कृततीर्थम्
kṛtatīrtham
|
कृततीर्थौ
kṛtatīrthau
|
कृततीर्थान्
kṛtatīrthān
|
Instrumental |
कृततीर्थेन
kṛtatīrthena
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थैः
kṛtatīrthaiḥ
|
Dative |
कृततीर्थाय
kṛtatīrthāya
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थेभ्यः
kṛtatīrthebhyaḥ
|
Ablative |
कृततीर्थात्
kṛtatīrthāt
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थेभ्यः
kṛtatīrthebhyaḥ
|
Genitive |
कृततीर्थस्य
kṛtatīrthasya
|
कृततीर्थयोः
kṛtatīrthayoḥ
|
कृततीर्थानाम्
kṛtatīrthānām
|
Locative |
कृततीर्थे
kṛtatīrthe
|
कृततीर्थयोः
kṛtatīrthayoḥ
|
कृततीर्थेषु
kṛtatīrtheṣu
|