Sanskrit tools

Sanskrit declension


Declension of कृततीर्थ kṛtatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृततीर्थम् kṛtatīrtham
कृततीर्थे kṛtatīrthe
कृततीर्थानि kṛtatīrthāni
Vocative कृततीर्थ kṛtatīrtha
कृततीर्थे kṛtatīrthe
कृततीर्थानि kṛtatīrthāni
Accusative कृततीर्थम् kṛtatīrtham
कृततीर्थे kṛtatīrthe
कृततीर्थानि kṛtatīrthāni
Instrumental कृततीर्थेन kṛtatīrthena
कृततीर्थाभ्याम् kṛtatīrthābhyām
कृततीर्थैः kṛtatīrthaiḥ
Dative कृततीर्थाय kṛtatīrthāya
कृततीर्थाभ्याम् kṛtatīrthābhyām
कृततीर्थेभ्यः kṛtatīrthebhyaḥ
Ablative कृततीर्थात् kṛtatīrthāt
कृततीर्थाभ्याम् kṛtatīrthābhyām
कृततीर्थेभ्यः kṛtatīrthebhyaḥ
Genitive कृततीर्थस्य kṛtatīrthasya
कृततीर्थयोः kṛtatīrthayoḥ
कृततीर्थानाम् kṛtatīrthānām
Locative कृततीर्थे kṛtatīrthe
कृततीर्थयोः kṛtatīrthayoḥ
कृततीर्थेषु kṛtatīrtheṣu