Sanskrit tools

Sanskrit declension


Declension of कृतत्व kṛtatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतत्वम् kṛtatvam
कृतत्वे kṛtatve
कृतत्वानि kṛtatvāni
Vocative कृतत्व kṛtatva
कृतत्वे kṛtatve
कृतत्वानि kṛtatvāni
Accusative कृतत्वम् kṛtatvam
कृतत्वे kṛtatve
कृतत्वानि kṛtatvāni
Instrumental कृतत्वेन kṛtatvena
कृतत्वाभ्याम् kṛtatvābhyām
कृतत्वैः kṛtatvaiḥ
Dative कृतत्वाय kṛtatvāya
कृतत्वाभ्याम् kṛtatvābhyām
कृतत्वेभ्यः kṛtatvebhyaḥ
Ablative कृतत्वात् kṛtatvāt
कृतत्वाभ्याम् kṛtatvābhyām
कृतत्वेभ्यः kṛtatvebhyaḥ
Genitive कृतत्वस्य kṛtatvasya
कृतत्वयोः kṛtatvayoḥ
कृतत्वानाम् kṛtatvānām
Locative कृतत्वे kṛtatve
कृतत्वयोः kṛtatvayoḥ
कृतत्वेषु kṛtatveṣu