Sanskrit tools

Sanskrit declension


Declension of कृतत्वर kṛtatvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतत्वरम् kṛtatvaram
कृतत्वरे kṛtatvare
कृतत्वराणि kṛtatvarāṇi
Vocative कृतत्वर kṛtatvara
कृतत्वरे kṛtatvare
कृतत्वराणि kṛtatvarāṇi
Accusative कृतत्वरम् kṛtatvaram
कृतत्वरे kṛtatvare
कृतत्वराणि kṛtatvarāṇi
Instrumental कृतत्वरेण kṛtatvareṇa
कृतत्वराभ्याम् kṛtatvarābhyām
कृतत्वरैः kṛtatvaraiḥ
Dative कृतत्वराय kṛtatvarāya
कृतत्वराभ्याम् kṛtatvarābhyām
कृतत्वरेभ्यः kṛtatvarebhyaḥ
Ablative कृतत्वरात् kṛtatvarāt
कृतत्वराभ्याम् kṛtatvarābhyām
कृतत्वरेभ्यः kṛtatvarebhyaḥ
Genitive कृतत्वरस्य kṛtatvarasya
कृतत्वरयोः kṛtatvarayoḥ
कृतत्वराणाम् kṛtatvarāṇām
Locative कृतत्वरे kṛtatvare
कृतत्वरयोः kṛtatvarayoḥ
कृतत्वरेषु kṛtatvareṣu