Singular | Dual | Plural | |
Nominative |
कृतदारः
kṛtadāraḥ |
कृतदारौ
kṛtadārau |
कृतदाराः
kṛtadārāḥ |
Vocative |
कृतदार
kṛtadāra |
कृतदारौ
kṛtadārau |
कृतदाराः
kṛtadārāḥ |
Accusative |
कृतदारम्
kṛtadāram |
कृतदारौ
kṛtadārau |
कृतदारान्
kṛtadārān |
Instrumental |
कृतदारेण
kṛtadāreṇa |
कृतदाराभ्याम्
kṛtadārābhyām |
कृतदारैः
kṛtadāraiḥ |
Dative |
कृतदाराय
kṛtadārāya |
कृतदाराभ्याम्
kṛtadārābhyām |
कृतदारेभ्यः
kṛtadārebhyaḥ |
Ablative |
कृतदारात्
kṛtadārāt |
कृतदाराभ्याम्
kṛtadārābhyām |
कृतदारेभ्यः
kṛtadārebhyaḥ |
Genitive |
कृतदारस्य
kṛtadārasya |
कृतदारयोः
kṛtadārayoḥ |
कृतदाराणाम्
kṛtadārāṇām |
Locative |
कृतदारे
kṛtadāre |
कृतदारयोः
kṛtadārayoḥ |
कृतदारेषु
kṛtadāreṣu |