Sanskrit tools

Sanskrit declension


Declension of कृतदार kṛtadāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतदारम् kṛtadāram
कृतदारे kṛtadāre
कृतदाराणि kṛtadārāṇi
Vocative कृतदार kṛtadāra
कृतदारे kṛtadāre
कृतदाराणि kṛtadārāṇi
Accusative कृतदारम् kṛtadāram
कृतदारे kṛtadāre
कृतदाराणि kṛtadārāṇi
Instrumental कृतदारेण kṛtadāreṇa
कृतदाराभ्याम् kṛtadārābhyām
कृतदारैः kṛtadāraiḥ
Dative कृतदाराय kṛtadārāya
कृतदाराभ्याम् kṛtadārābhyām
कृतदारेभ्यः kṛtadārebhyaḥ
Ablative कृतदारात् kṛtadārāt
कृतदाराभ्याम् kṛtadārābhyām
कृतदारेभ्यः kṛtadārebhyaḥ
Genitive कृतदारस्य kṛtadārasya
कृतदारयोः kṛtadārayoḥ
कृतदाराणाम् kṛtadārāṇām
Locative कृतदारे kṛtadāre
कृतदारयोः kṛtadārayoḥ
कृतदारेषु kṛtadāreṣu