Singular | Dual | Plural | |
Nominative |
कृतदेशः
kṛtadeśaḥ |
कृतदेशौ
kṛtadeśau |
कृतदेशाः
kṛtadeśāḥ |
Vocative |
कृतदेश
kṛtadeśa |
कृतदेशौ
kṛtadeśau |
कृतदेशाः
kṛtadeśāḥ |
Accusative |
कृतदेशम्
kṛtadeśam |
कृतदेशौ
kṛtadeśau |
कृतदेशान्
kṛtadeśān |
Instrumental |
कृतदेशेन
kṛtadeśena |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशैः
kṛtadeśaiḥ |
Dative |
कृतदेशाय
kṛtadeśāya |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशेभ्यः
kṛtadeśebhyaḥ |
Ablative |
कृतदेशात्
kṛtadeśāt |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशेभ्यः
kṛtadeśebhyaḥ |
Genitive |
कृतदेशस्य
kṛtadeśasya |
कृतदेशयोः
kṛtadeśayoḥ |
कृतदेशानाम्
kṛtadeśānām |
Locative |
कृतदेशे
kṛtadeśe |
कृतदेशयोः
kṛtadeśayoḥ |
कृतदेशेषु
kṛtadeśeṣu |