Sanskrit tools

Sanskrit declension


Declension of कृतदेश kṛtadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतदेशः kṛtadeśaḥ
कृतदेशौ kṛtadeśau
कृतदेशाः kṛtadeśāḥ
Vocative कृतदेश kṛtadeśa
कृतदेशौ kṛtadeśau
कृतदेशाः kṛtadeśāḥ
Accusative कृतदेशम् kṛtadeśam
कृतदेशौ kṛtadeśau
कृतदेशान् kṛtadeśān
Instrumental कृतदेशेन kṛtadeśena
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशैः kṛtadeśaiḥ
Dative कृतदेशाय kṛtadeśāya
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशेभ्यः kṛtadeśebhyaḥ
Ablative कृतदेशात् kṛtadeśāt
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशेभ्यः kṛtadeśebhyaḥ
Genitive कृतदेशस्य kṛtadeśasya
कृतदेशयोः kṛtadeśayoḥ
कृतदेशानाम् kṛtadeśānām
Locative कृतदेशे kṛtadeśe
कृतदेशयोः kṛtadeśayoḥ
कृतदेशेषु kṛtadeśeṣu