Sanskrit tools

Sanskrit declension


Declension of कृतदेश kṛtadeśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतदेशम् kṛtadeśam
कृतदेशे kṛtadeśe
कृतदेशानि kṛtadeśāni
Vocative कृतदेश kṛtadeśa
कृतदेशे kṛtadeśe
कृतदेशानि kṛtadeśāni
Accusative कृतदेशम् kṛtadeśam
कृतदेशे kṛtadeśe
कृतदेशानि kṛtadeśāni
Instrumental कृतदेशेन kṛtadeśena
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशैः kṛtadeśaiḥ
Dative कृतदेशाय kṛtadeśāya
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशेभ्यः kṛtadeśebhyaḥ
Ablative कृतदेशात् kṛtadeśāt
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशेभ्यः kṛtadeśebhyaḥ
Genitive कृतदेशस्य kṛtadeśasya
कृतदेशयोः kṛtadeśayoḥ
कृतदेशानाम् kṛtadeśānām
Locative कृतदेशे kṛtadeśe
कृतदेशयोः kṛtadeśayoḥ
कृतदेशेषु kṛtadeśeṣu