Sanskrit tools

Sanskrit declension


Declension of कृतद्विष्टा kṛtadviṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतद्विष्टा kṛtadviṣṭā
कृतद्विष्टे kṛtadviṣṭe
कृतद्विष्टाः kṛtadviṣṭāḥ
Vocative कृतद्विष्टे kṛtadviṣṭe
कृतद्विष्टे kṛtadviṣṭe
कृतद्विष्टाः kṛtadviṣṭāḥ
Accusative कृतद्विष्टाम् kṛtadviṣṭām
कृतद्विष्टे kṛtadviṣṭe
कृतद्विष्टाः kṛtadviṣṭāḥ
Instrumental कृतद्विष्टया kṛtadviṣṭayā
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टाभिः kṛtadviṣṭābhiḥ
Dative कृतद्विष्टायै kṛtadviṣṭāyai
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टाभ्यः kṛtadviṣṭābhyaḥ
Ablative कृतद्विष्टायाः kṛtadviṣṭāyāḥ
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टाभ्यः kṛtadviṣṭābhyaḥ
Genitive कृतद्विष्टायाः kṛtadviṣṭāyāḥ
कृतद्विष्टयोः kṛtadviṣṭayoḥ
कृतद्विष्टानाम् kṛtadviṣṭānām
Locative कृतद्विष्टायाम् kṛtadviṣṭāyām
कृतद्विष्टयोः kṛtadviṣṭayoḥ
कृतद्विष्टासु kṛtadviṣṭāsu