Sanskrit tools

Sanskrit declension


Declension of कृतध्वंस kṛtadhvaṁsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतध्वंसम् kṛtadhvaṁsam
कृतध्वंसे kṛtadhvaṁse
कृतध्वंसानि kṛtadhvaṁsāni
Vocative कृतध्वंस kṛtadhvaṁsa
कृतध्वंसे kṛtadhvaṁse
कृतध्वंसानि kṛtadhvaṁsāni
Accusative कृतध्वंसम् kṛtadhvaṁsam
कृतध्वंसे kṛtadhvaṁse
कृतध्वंसानि kṛtadhvaṁsāni
Instrumental कृतध्वंसेन kṛtadhvaṁsena
कृतध्वंसाभ्याम् kṛtadhvaṁsābhyām
कृतध्वंसैः kṛtadhvaṁsaiḥ
Dative कृतध्वंसाय kṛtadhvaṁsāya
कृतध्वंसाभ्याम् kṛtadhvaṁsābhyām
कृतध्वंसेभ्यः kṛtadhvaṁsebhyaḥ
Ablative कृतध्वंसात् kṛtadhvaṁsāt
कृतध्वंसाभ्याम् kṛtadhvaṁsābhyām
कृतध्वंसेभ्यः kṛtadhvaṁsebhyaḥ
Genitive कृतध्वंसस्य kṛtadhvaṁsasya
कृतध्वंसयोः kṛtadhvaṁsayoḥ
कृतध्वंसानाम् kṛtadhvaṁsānām
Locative कृतध्वंसे kṛtadhvaṁse
कृतध्वंसयोः kṛtadhvaṁsayoḥ
कृतध्वंसेषु kṛtadhvaṁseṣu