| Singular | Dual | Plural |
Nominative |
कृतध्वंसम्
kṛtadhvaṁsam
|
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसानि
kṛtadhvaṁsāni
|
Vocative |
कृतध्वंस
kṛtadhvaṁsa
|
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसानि
kṛtadhvaṁsāni
|
Accusative |
कृतध्वंसम्
kṛtadhvaṁsam
|
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसानि
kṛtadhvaṁsāni
|
Instrumental |
कृतध्वंसेन
kṛtadhvaṁsena
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसैः
kṛtadhvaṁsaiḥ
|
Dative |
कृतध्वंसाय
kṛtadhvaṁsāya
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसेभ्यः
kṛtadhvaṁsebhyaḥ
|
Ablative |
कृतध्वंसात्
kṛtadhvaṁsāt
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसेभ्यः
kṛtadhvaṁsebhyaḥ
|
Genitive |
कृतध्वंसस्य
kṛtadhvaṁsasya
|
कृतध्वंसयोः
kṛtadhvaṁsayoḥ
|
कृतध्वंसानाम्
kṛtadhvaṁsānām
|
Locative |
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसयोः
kṛtadhvaṁsayoḥ
|
कृतध्वंसेषु
kṛtadhvaṁseṣu
|