Sanskrit tools

Sanskrit declension


Declension of कृतध्वज् kṛtadhvaj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कृतध्वक् kṛtadhvak
कृतध्वजौ kṛtadhvajau
कृतध्वजः kṛtadhvajaḥ
Vocative कृतध्वक् kṛtadhvak
कृतध्वजौ kṛtadhvajau
कृतध्वजः kṛtadhvajaḥ
Accusative कृतध्वजम् kṛtadhvajam
कृतध्वजौ kṛtadhvajau
कृतध्वजः kṛtadhvajaḥ
Instrumental कृतध्वजा kṛtadhvajā
कृतध्वग्भ्याम् kṛtadhvagbhyām
कृतध्वग्भिः kṛtadhvagbhiḥ
Dative कृतध्वजे kṛtadhvaje
कृतध्वग्भ्याम् kṛtadhvagbhyām
कृतध्वग्भ्यः kṛtadhvagbhyaḥ
Ablative कृतध्वजः kṛtadhvajaḥ
कृतध्वग्भ्याम् kṛtadhvagbhyām
कृतध्वग्भ्यः kṛtadhvagbhyaḥ
Genitive कृतध्वजः kṛtadhvajaḥ
कृतध्वजोः kṛtadhvajoḥ
कृतध्वजाम् kṛtadhvajām
Locative कृतध्वजि kṛtadhvaji
कृतध्वजोः kṛtadhvajoḥ
कृतध्वक्षु kṛtadhvakṣu