| Singular | Dual | Plural |
Nominative |
कृतध्वक्
kṛtadhvak
|
कृतध्वजी
kṛtadhvajī
|
कृतध्वञ्जि
kṛtadhvañji
|
Vocative |
कृतध्वक्
kṛtadhvak
|
कृतध्वजी
kṛtadhvajī
|
कृतध्वञ्जि
kṛtadhvañji
|
Accusative |
कृतध्वक्
kṛtadhvak
|
कृतध्वजी
kṛtadhvajī
|
कृतध्वञ्जि
kṛtadhvañji
|
Instrumental |
कृतध्वजा
kṛtadhvajā
|
कृतध्वग्भ्याम्
kṛtadhvagbhyām
|
कृतध्वग्भिः
kṛtadhvagbhiḥ
|
Dative |
कृतध्वजे
kṛtadhvaje
|
कृतध्वग्भ्याम्
kṛtadhvagbhyām
|
कृतध्वग्भ्यः
kṛtadhvagbhyaḥ
|
Ablative |
कृतध्वजः
kṛtadhvajaḥ
|
कृतध्वग्भ्याम्
kṛtadhvagbhyām
|
कृतध्वग्भ्यः
kṛtadhvagbhyaḥ
|
Genitive |
कृतध्वजः
kṛtadhvajaḥ
|
कृतध्वजोः
kṛtadhvajoḥ
|
कृतध्वजाम्
kṛtadhvajām
|
Locative |
कृतध्वजि
kṛtadhvaji
|
कृतध्वजोः
kṛtadhvajoḥ
|
कृतध्वक्षु
kṛtadhvakṣu
|