Sanskrit tools

Sanskrit declension


Declension of कृतध्वस्त kṛtadhvasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतध्वस्तः kṛtadhvastaḥ
कृतध्वस्तौ kṛtadhvastau
कृतध्वस्ताः kṛtadhvastāḥ
Vocative कृतध्वस्त kṛtadhvasta
कृतध्वस्तौ kṛtadhvastau
कृतध्वस्ताः kṛtadhvastāḥ
Accusative कृतध्वस्तम् kṛtadhvastam
कृतध्वस्तौ kṛtadhvastau
कृतध्वस्तान् kṛtadhvastān
Instrumental कृतध्वस्तेन kṛtadhvastena
कृतध्वस्ताभ्याम् kṛtadhvastābhyām
कृतध्वस्तैः kṛtadhvastaiḥ
Dative कृतध्वस्ताय kṛtadhvastāya
कृतध्वस्ताभ्याम् kṛtadhvastābhyām
कृतध्वस्तेभ्यः kṛtadhvastebhyaḥ
Ablative कृतध्वस्तात् kṛtadhvastāt
कृतध्वस्ताभ्याम् kṛtadhvastābhyām
कृतध्वस्तेभ्यः kṛtadhvastebhyaḥ
Genitive कृतध्वस्तस्य kṛtadhvastasya
कृतध्वस्तयोः kṛtadhvastayoḥ
कृतध्वस्तानाम् kṛtadhvastānām
Locative कृतध्वस्ते kṛtadhvaste
कृतध्वस्तयोः kṛtadhvastayoḥ
कृतध्वस्तेषु kṛtadhvasteṣu