| Singular | Dual | Plural |
Nominative |
कृतध्वस्तः
kṛtadhvastaḥ
|
कृतध्वस्तौ
kṛtadhvastau
|
कृतध्वस्ताः
kṛtadhvastāḥ
|
Vocative |
कृतध्वस्त
kṛtadhvasta
|
कृतध्वस्तौ
kṛtadhvastau
|
कृतध्वस्ताः
kṛtadhvastāḥ
|
Accusative |
कृतध्वस्तम्
kṛtadhvastam
|
कृतध्वस्तौ
kṛtadhvastau
|
कृतध्वस्तान्
kṛtadhvastān
|
Instrumental |
कृतध्वस्तेन
kṛtadhvastena
|
कृतध्वस्ताभ्याम्
kṛtadhvastābhyām
|
कृतध्वस्तैः
kṛtadhvastaiḥ
|
Dative |
कृतध्वस्ताय
kṛtadhvastāya
|
कृतध्वस्ताभ्याम्
kṛtadhvastābhyām
|
कृतध्वस्तेभ्यः
kṛtadhvastebhyaḥ
|
Ablative |
कृतध्वस्तात्
kṛtadhvastāt
|
कृतध्वस्ताभ्याम्
kṛtadhvastābhyām
|
कृतध्वस्तेभ्यः
kṛtadhvastebhyaḥ
|
Genitive |
कृतध्वस्तस्य
kṛtadhvastasya
|
कृतध्वस्तयोः
kṛtadhvastayoḥ
|
कृतध्वस्तानाम्
kṛtadhvastānām
|
Locative |
कृतध्वस्ते
kṛtadhvaste
|
कृतध्वस्तयोः
kṛtadhvastayoḥ
|
कृतध्वस्तेषु
kṛtadhvasteṣu
|