Sanskrit tools

Sanskrit declension


Declension of कृतध्वस्ता kṛtadhvastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतध्वस्ता kṛtadhvastā
कृतध्वस्ते kṛtadhvaste
कृतध्वस्ताः kṛtadhvastāḥ
Vocative कृतध्वस्ते kṛtadhvaste
कृतध्वस्ते kṛtadhvaste
कृतध्वस्ताः kṛtadhvastāḥ
Accusative कृतध्वस्ताम् kṛtadhvastām
कृतध्वस्ते kṛtadhvaste
कृतध्वस्ताः kṛtadhvastāḥ
Instrumental कृतध्वस्तया kṛtadhvastayā
कृतध्वस्ताभ्याम् kṛtadhvastābhyām
कृतध्वस्ताभिः kṛtadhvastābhiḥ
Dative कृतध्वस्तायै kṛtadhvastāyai
कृतध्वस्ताभ्याम् kṛtadhvastābhyām
कृतध्वस्ताभ्यः kṛtadhvastābhyaḥ
Ablative कृतध्वस्तायाः kṛtadhvastāyāḥ
कृतध्वस्ताभ्याम् kṛtadhvastābhyām
कृतध्वस्ताभ्यः kṛtadhvastābhyaḥ
Genitive कृतध्वस्तायाः kṛtadhvastāyāḥ
कृतध्वस्तयोः kṛtadhvastayoḥ
कृतध्वस्तानाम् kṛtadhvastānām
Locative कृतध्वस्तायाम् kṛtadhvastāyām
कृतध्वस्तयोः kṛtadhvastayoḥ
कृतध्वस्तासु kṛtadhvastāsu