| Singular | Dual | Plural |
Nominative |
कृतध्वस्ता
kṛtadhvastā
|
कृतध्वस्ते
kṛtadhvaste
|
कृतध्वस्ताः
kṛtadhvastāḥ
|
Vocative |
कृतध्वस्ते
kṛtadhvaste
|
कृतध्वस्ते
kṛtadhvaste
|
कृतध्वस्ताः
kṛtadhvastāḥ
|
Accusative |
कृतध्वस्ताम्
kṛtadhvastām
|
कृतध्वस्ते
kṛtadhvaste
|
कृतध्वस्ताः
kṛtadhvastāḥ
|
Instrumental |
कृतध्वस्तया
kṛtadhvastayā
|
कृतध्वस्ताभ्याम्
kṛtadhvastābhyām
|
कृतध्वस्ताभिः
kṛtadhvastābhiḥ
|
Dative |
कृतध्वस्तायै
kṛtadhvastāyai
|
कृतध्वस्ताभ्याम्
kṛtadhvastābhyām
|
कृतध्वस्ताभ्यः
kṛtadhvastābhyaḥ
|
Ablative |
कृतध्वस्तायाः
kṛtadhvastāyāḥ
|
कृतध्वस्ताभ्याम्
kṛtadhvastābhyām
|
कृतध्वस्ताभ्यः
kṛtadhvastābhyaḥ
|
Genitive |
कृतध्वस्तायाः
kṛtadhvastāyāḥ
|
कृतध्वस्तयोः
kṛtadhvastayoḥ
|
कृतध्वस्तानाम्
kṛtadhvastānām
|
Locative |
कृतध्वस्तायाम्
kṛtadhvastāyām
|
कृतध्वस्तयोः
kṛtadhvastayoḥ
|
कृतध्वस्तासु
kṛtadhvastāsu
|