Sanskrit tools

Sanskrit declension


Declension of कृतनख kṛtanakha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनखः kṛtanakhaḥ
कृतनखौ kṛtanakhau
कृतनखाः kṛtanakhāḥ
Vocative कृतनख kṛtanakha
कृतनखौ kṛtanakhau
कृतनखाः kṛtanakhāḥ
Accusative कृतनखम् kṛtanakham
कृतनखौ kṛtanakhau
कृतनखान् kṛtanakhān
Instrumental कृतनखेन kṛtanakhena
कृतनखाभ्याम् kṛtanakhābhyām
कृतनखैः kṛtanakhaiḥ
Dative कृतनखाय kṛtanakhāya
कृतनखाभ्याम् kṛtanakhābhyām
कृतनखेभ्यः kṛtanakhebhyaḥ
Ablative कृतनखात् kṛtanakhāt
कृतनखाभ्याम् kṛtanakhābhyām
कृतनखेभ्यः kṛtanakhebhyaḥ
Genitive कृतनखस्य kṛtanakhasya
कृतनखयोः kṛtanakhayoḥ
कृतनखानाम् kṛtanakhānām
Locative कृतनखे kṛtanakhe
कृतनखयोः kṛtanakhayoḥ
कृतनखेषु kṛtanakheṣu