Singular | Dual | Plural | |
Nominative |
कृतनखः
kṛtanakhaḥ |
कृतनखौ
kṛtanakhau |
कृतनखाः
kṛtanakhāḥ |
Vocative |
कृतनख
kṛtanakha |
कृतनखौ
kṛtanakhau |
कृतनखाः
kṛtanakhāḥ |
Accusative |
कृतनखम्
kṛtanakham |
कृतनखौ
kṛtanakhau |
कृतनखान्
kṛtanakhān |
Instrumental |
कृतनखेन
kṛtanakhena |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखैः
kṛtanakhaiḥ |
Dative |
कृतनखाय
kṛtanakhāya |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखेभ्यः
kṛtanakhebhyaḥ |
Ablative |
कृतनखात्
kṛtanakhāt |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखेभ्यः
kṛtanakhebhyaḥ |
Genitive |
कृतनखस्य
kṛtanakhasya |
कृतनखयोः
kṛtanakhayoḥ |
कृतनखानाम्
kṛtanakhānām |
Locative |
कृतनखे
kṛtanakhe |
कृतनखयोः
kṛtanakhayoḥ |
कृतनखेषु
kṛtanakheṣu |