Sanskrit tools

Sanskrit declension


Declension of कृतनाशक kṛtanāśaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनाशकम् kṛtanāśakam
कृतनाशके kṛtanāśake
कृतनाशकानि kṛtanāśakāni
Vocative कृतनाशक kṛtanāśaka
कृतनाशके kṛtanāśake
कृतनाशकानि kṛtanāśakāni
Accusative कृतनाशकम् kṛtanāśakam
कृतनाशके kṛtanāśake
कृतनाशकानि kṛtanāśakāni
Instrumental कृतनाशकेन kṛtanāśakena
कृतनाशकाभ्याम् kṛtanāśakābhyām
कृतनाशकैः kṛtanāśakaiḥ
Dative कृतनाशकाय kṛtanāśakāya
कृतनाशकाभ्याम् kṛtanāśakābhyām
कृतनाशकेभ्यः kṛtanāśakebhyaḥ
Ablative कृतनाशकात् kṛtanāśakāt
कृतनाशकाभ्याम् kṛtanāśakābhyām
कृतनाशकेभ्यः kṛtanāśakebhyaḥ
Genitive कृतनाशकस्य kṛtanāśakasya
कृतनाशकयोः kṛtanāśakayoḥ
कृतनाशकानाम् kṛtanāśakānām
Locative कृतनाशके kṛtanāśake
कृतनाशकयोः kṛtanāśakayoḥ
कृतनाशकेषु kṛtanāśakeṣu