Sanskrit tools

Sanskrit declension


Declension of कृतनित्यक्रिय kṛtanityakriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनित्यक्रियः kṛtanityakriyaḥ
कृतनित्यक्रियौ kṛtanityakriyau
कृतनित्यक्रियाः kṛtanityakriyāḥ
Vocative कृतनित्यक्रिय kṛtanityakriya
कृतनित्यक्रियौ kṛtanityakriyau
कृतनित्यक्रियाः kṛtanityakriyāḥ
Accusative कृतनित्यक्रियम् kṛtanityakriyam
कृतनित्यक्रियौ kṛtanityakriyau
कृतनित्यक्रियान् kṛtanityakriyān
Instrumental कृतनित्यक्रियेण kṛtanityakriyeṇa
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियैः kṛtanityakriyaiḥ
Dative कृतनित्यक्रियाय kṛtanityakriyāya
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियेभ्यः kṛtanityakriyebhyaḥ
Ablative कृतनित्यक्रियात् kṛtanityakriyāt
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियेभ्यः kṛtanityakriyebhyaḥ
Genitive कृतनित्यक्रियस्य kṛtanityakriyasya
कृतनित्यक्रिययोः kṛtanityakriyayoḥ
कृतनित्यक्रियाणाम् kṛtanityakriyāṇām
Locative कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रिययोः kṛtanityakriyayoḥ
कृतनित्यक्रियेषु kṛtanityakriyeṣu