Sanskrit tools

Sanskrit declension


Declension of कृतनिर्णेजना kṛtanirṇejanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनिर्णेजना kṛtanirṇejanā
कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनाः kṛtanirṇejanāḥ
Vocative कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनाः kṛtanirṇejanāḥ
Accusative कृतनिर्णेजनाम् kṛtanirṇejanām
कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनाः kṛtanirṇejanāḥ
Instrumental कृतनिर्णेजनया kṛtanirṇejanayā
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनाभिः kṛtanirṇejanābhiḥ
Dative कृतनिर्णेजनायै kṛtanirṇejanāyai
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनाभ्यः kṛtanirṇejanābhyaḥ
Ablative कृतनिर्णेजनायाः kṛtanirṇejanāyāḥ
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनाभ्यः kṛtanirṇejanābhyaḥ
Genitive कृतनिर्णेजनायाः kṛtanirṇejanāyāḥ
कृतनिर्णेजनयोः kṛtanirṇejanayoḥ
कृतनिर्णेजनानाम् kṛtanirṇejanānām
Locative कृतनिर्णेजनायाम् kṛtanirṇejanāyām
कृतनिर्णेजनयोः kṛtanirṇejanayoḥ
कृतनिर्णेजनासु kṛtanirṇejanāsu