Sanskrit tools

Sanskrit declension


Declension of कृतनिर्णेजन kṛtanirṇejana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनिर्णेजनम् kṛtanirṇejanam
कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनानि kṛtanirṇejanāni
Vocative कृतनिर्णेजन kṛtanirṇejana
कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनानि kṛtanirṇejanāni
Accusative कृतनिर्णेजनम् kṛtanirṇejanam
कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनानि kṛtanirṇejanāni
Instrumental कृतनिर्णेजनेन kṛtanirṇejanena
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनैः kṛtanirṇejanaiḥ
Dative कृतनिर्णेजनाय kṛtanirṇejanāya
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनेभ्यः kṛtanirṇejanebhyaḥ
Ablative कृतनिर्णेजनात् kṛtanirṇejanāt
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनेभ्यः kṛtanirṇejanebhyaḥ
Genitive कृतनिर्णेजनस्य kṛtanirṇejanasya
कृतनिर्णेजनयोः kṛtanirṇejanayoḥ
कृतनिर्णेजनानाम् kṛtanirṇejanānām
Locative कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनयोः kṛtanirṇejanayoḥ
कृतनिर्णेजनेषु kṛtanirṇejaneṣu