Sanskrit tools

Sanskrit declension


Declension of कृतनिश्चय kṛtaniścaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनिश्चयम् kṛtaniścayam
कृतनिश्चये kṛtaniścaye
कृतनिश्चयानि kṛtaniścayāni
Vocative कृतनिश्चय kṛtaniścaya
कृतनिश्चये kṛtaniścaye
कृतनिश्चयानि kṛtaniścayāni
Accusative कृतनिश्चयम् kṛtaniścayam
कृतनिश्चये kṛtaniścaye
कृतनिश्चयानि kṛtaniścayāni
Instrumental कृतनिश्चयेन kṛtaniścayena
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयैः kṛtaniścayaiḥ
Dative कृतनिश्चयाय kṛtaniścayāya
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयेभ्यः kṛtaniścayebhyaḥ
Ablative कृतनिश्चयात् kṛtaniścayāt
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयेभ्यः kṛtaniścayebhyaḥ
Genitive कृतनिश्चयस्य kṛtaniścayasya
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयानाम् kṛtaniścayānām
Locative कृतनिश्चये kṛtaniścaye
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयेषु kṛtaniścayeṣu