Sanskrit tools

Sanskrit declension


Declension of कृतपर्व kṛtaparva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपर्वम् kṛtaparvam
कृतपर्वे kṛtaparve
कृतपर्वाणि kṛtaparvāṇi
Vocative कृतपर्व kṛtaparva
कृतपर्वे kṛtaparve
कृतपर्वाणि kṛtaparvāṇi
Accusative कृतपर्वम् kṛtaparvam
कृतपर्वे kṛtaparve
कृतपर्वाणि kṛtaparvāṇi
Instrumental कृतपर्वेण kṛtaparveṇa
कृतपर्वाभ्याम् kṛtaparvābhyām
कृतपर्वैः kṛtaparvaiḥ
Dative कृतपर्वाय kṛtaparvāya
कृतपर्वाभ्याम् kṛtaparvābhyām
कृतपर्वेभ्यः kṛtaparvebhyaḥ
Ablative कृतपर्वात् kṛtaparvāt
कृतपर्वाभ्याम् kṛtaparvābhyām
कृतपर्वेभ्यः kṛtaparvebhyaḥ
Genitive कृतपर्वस्य kṛtaparvasya
कृतपर्वयोः kṛtaparvayoḥ
कृतपर्वाणाम् kṛtaparvāṇām
Locative कृतपर्वे kṛtaparve
कृतपर्वयोः kṛtaparvayoḥ
कृतपर्वेषु kṛtaparveṣu