| Singular | Dual | Plural |
Nominative |
कृतपश्चात्तापम्
kṛtapaścāttāpam
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापानि
kṛtapaścāttāpāni
|
Vocative |
कृतपश्चात्ताप
kṛtapaścāttāpa
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापानि
kṛtapaścāttāpāni
|
Accusative |
कृतपश्चात्तापम्
kṛtapaścāttāpam
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापानि
kṛtapaścāttāpāni
|
Instrumental |
कृतपश्चात्तापेन
kṛtapaścāttāpena
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापैः
kṛtapaścāttāpaiḥ
|
Dative |
कृतपश्चात्तापाय
kṛtapaścāttāpāya
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापेभ्यः
kṛtapaścāttāpebhyaḥ
|
Ablative |
कृतपश्चात्तापात्
kṛtapaścāttāpāt
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापेभ्यः
kṛtapaścāttāpebhyaḥ
|
Genitive |
कृतपश्चात्तापस्य
kṛtapaścāttāpasya
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापानाम्
kṛtapaścāttāpānām
|
Locative |
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापेषु
kṛtapaścāttāpeṣu
|