| Singular | Dual | Plural |
Nominative |
कृतपुङ्खा
kṛtapuṅkhā
|
कृतपुङ्खे
kṛtapuṅkhe
|
कृतपुङ्खाः
kṛtapuṅkhāḥ
|
Vocative |
कृतपुङ्खे
kṛtapuṅkhe
|
कृतपुङ्खे
kṛtapuṅkhe
|
कृतपुङ्खाः
kṛtapuṅkhāḥ
|
Accusative |
कृतपुङ्खाम्
kṛtapuṅkhām
|
कृतपुङ्खे
kṛtapuṅkhe
|
कृतपुङ्खाः
kṛtapuṅkhāḥ
|
Instrumental |
कृतपुङ्खया
kṛtapuṅkhayā
|
कृतपुङ्खाभ्याम्
kṛtapuṅkhābhyām
|
कृतपुङ्खाभिः
kṛtapuṅkhābhiḥ
|
Dative |
कृतपुङ्खायै
kṛtapuṅkhāyai
|
कृतपुङ्खाभ्याम्
kṛtapuṅkhābhyām
|
कृतपुङ्खाभ्यः
kṛtapuṅkhābhyaḥ
|
Ablative |
कृतपुङ्खायाः
kṛtapuṅkhāyāḥ
|
कृतपुङ्खाभ्याम्
kṛtapuṅkhābhyām
|
कृतपुङ्खाभ्यः
kṛtapuṅkhābhyaḥ
|
Genitive |
कृतपुङ्खायाः
kṛtapuṅkhāyāḥ
|
कृतपुङ्खयोः
kṛtapuṅkhayoḥ
|
कृतपुङ्खानाम्
kṛtapuṅkhānām
|
Locative |
कृतपुङ्खायाम्
kṛtapuṅkhāyām
|
कृतपुङ्खयोः
kṛtapuṅkhayoḥ
|
कृतपुङ्खासु
kṛtapuṅkhāsu
|