Sanskrit tools

Sanskrit declension


Declension of कृतपुङ्खा kṛtapuṅkhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपुङ्खा kṛtapuṅkhā
कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खाः kṛtapuṅkhāḥ
Vocative कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खाः kṛtapuṅkhāḥ
Accusative कृतपुङ्खाम् kṛtapuṅkhām
कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खाः kṛtapuṅkhāḥ
Instrumental कृतपुङ्खया kṛtapuṅkhayā
कृतपुङ्खाभ्याम् kṛtapuṅkhābhyām
कृतपुङ्खाभिः kṛtapuṅkhābhiḥ
Dative कृतपुङ्खायै kṛtapuṅkhāyai
कृतपुङ्खाभ्याम् kṛtapuṅkhābhyām
कृतपुङ्खाभ्यः kṛtapuṅkhābhyaḥ
Ablative कृतपुङ्खायाः kṛtapuṅkhāyāḥ
कृतपुङ्खाभ्याम् kṛtapuṅkhābhyām
कृतपुङ्खाभ्यः kṛtapuṅkhābhyaḥ
Genitive कृतपुङ्खायाः kṛtapuṅkhāyāḥ
कृतपुङ्खयोः kṛtapuṅkhayoḥ
कृतपुङ्खानाम् kṛtapuṅkhānām
Locative कृतपुङ्खायाम् kṛtapuṅkhāyām
कृतपुङ्खयोः kṛtapuṅkhayoḥ
कृतपुङ्खासु kṛtapuṅkhāsu