Sanskrit tools

Sanskrit declension


Declension of कृतपुङ्ख kṛtapuṅkha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपुङ्खम् kṛtapuṅkham
कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खानि kṛtapuṅkhāni
Vocative कृतपुङ्ख kṛtapuṅkha
कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खानि kṛtapuṅkhāni
Accusative कृतपुङ्खम् kṛtapuṅkham
कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खानि kṛtapuṅkhāni
Instrumental कृतपुङ्खेन kṛtapuṅkhena
कृतपुङ्खाभ्याम् kṛtapuṅkhābhyām
कृतपुङ्खैः kṛtapuṅkhaiḥ
Dative कृतपुङ्खाय kṛtapuṅkhāya
कृतपुङ्खाभ्याम् kṛtapuṅkhābhyām
कृतपुङ्खेभ्यः kṛtapuṅkhebhyaḥ
Ablative कृतपुङ्खात् kṛtapuṅkhāt
कृतपुङ्खाभ्याम् kṛtapuṅkhābhyām
कृतपुङ्खेभ्यः kṛtapuṅkhebhyaḥ
Genitive कृतपुङ्खस्य kṛtapuṅkhasya
कृतपुङ्खयोः kṛtapuṅkhayoḥ
कृतपुङ्खानाम् kṛtapuṅkhānām
Locative कृतपुङ्खे kṛtapuṅkhe
कृतपुङ्खयोः kṛtapuṅkhayoḥ
कृतपुङ्खेषु kṛtapuṅkheṣu