Sanskrit tools

Sanskrit declension


Declension of कृतपुण्य kṛtapuṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपुण्यः kṛtapuṇyaḥ
कृतपुण्यौ kṛtapuṇyau
कृतपुण्याः kṛtapuṇyāḥ
Vocative कृतपुण्य kṛtapuṇya
कृतपुण्यौ kṛtapuṇyau
कृतपुण्याः kṛtapuṇyāḥ
Accusative कृतपुण्यम् kṛtapuṇyam
कृतपुण्यौ kṛtapuṇyau
कृतपुण्यान् kṛtapuṇyān
Instrumental कृतपुण्येन kṛtapuṇyena
कृतपुण्याभ्याम् kṛtapuṇyābhyām
कृतपुण्यैः kṛtapuṇyaiḥ
Dative कृतपुण्याय kṛtapuṇyāya
कृतपुण्याभ्याम् kṛtapuṇyābhyām
कृतपुण्येभ्यः kṛtapuṇyebhyaḥ
Ablative कृतपुण्यात् kṛtapuṇyāt
कृतपुण्याभ्याम् kṛtapuṇyābhyām
कृतपुण्येभ्यः kṛtapuṇyebhyaḥ
Genitive कृतपुण्यस्य kṛtapuṇyasya
कृतपुण्ययोः kṛtapuṇyayoḥ
कृतपुण्यानाम् kṛtapuṇyānām
Locative कृतपुण्ये kṛtapuṇye
कृतपुण्ययोः kṛtapuṇyayoḥ
कृतपुण्येषु kṛtapuṇyeṣu