Sanskrit tools

Sanskrit declension


Declension of कृतपूर्व kṛtapūrva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपूर्वम् kṛtapūrvam
कृतपूर्वे kṛtapūrve
कृतपूर्वाणि kṛtapūrvāṇi
Vocative कृतपूर्व kṛtapūrva
कृतपूर्वे kṛtapūrve
कृतपूर्वाणि kṛtapūrvāṇi
Accusative कृतपूर्वम् kṛtapūrvam
कृतपूर्वे kṛtapūrve
कृतपूर्वाणि kṛtapūrvāṇi
Instrumental कृतपूर्वेण kṛtapūrveṇa
कृतपूर्वाभ्याम् kṛtapūrvābhyām
कृतपूर्वैः kṛtapūrvaiḥ
Dative कृतपूर्वाय kṛtapūrvāya
कृतपूर्वाभ्याम् kṛtapūrvābhyām
कृतपूर्वेभ्यः kṛtapūrvebhyaḥ
Ablative कृतपूर्वात् kṛtapūrvāt
कृतपूर्वाभ्याम् kṛtapūrvābhyām
कृतपूर्वेभ्यः kṛtapūrvebhyaḥ
Genitive कृतपूर्वस्य kṛtapūrvasya
कृतपूर्वयोः kṛtapūrvayoḥ
कृतपूर्वाणाम् kṛtapūrvāṇām
Locative कृतपूर्वे kṛtapūrve
कृतपूर्वयोः kṛtapūrvayoḥ
कृतपूर्वेषु kṛtapūrveṣu