Sanskrit tools

Sanskrit declension


Declension of कृतपूर्विन् kṛtapūrvin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृतपूर्वि kṛtapūrvi
कृतपूर्विणी kṛtapūrviṇī
कृतपूर्वीणि kṛtapūrvīṇi
Vocative कृतपूर्वि kṛtapūrvi
कृतपूर्विन् kṛtapūrvin
कृतपूर्विणी kṛtapūrviṇī
कृतपूर्वीणि kṛtapūrvīṇi
Accusative कृतपूर्वि kṛtapūrvi
कृतपूर्विणी kṛtapūrviṇī
कृतपूर्वीणि kṛtapūrvīṇi
Instrumental कृतपूर्विणा kṛtapūrviṇā
कृतपूर्विभ्याम् kṛtapūrvibhyām
कृतपूर्विभिः kṛtapūrvibhiḥ
Dative कृतपूर्विणे kṛtapūrviṇe
कृतपूर्विभ्याम् kṛtapūrvibhyām
कृतपूर्विभ्यः kṛtapūrvibhyaḥ
Ablative कृतपूर्विणः kṛtapūrviṇaḥ
कृतपूर्विभ्याम् kṛtapūrvibhyām
कृतपूर्विभ्यः kṛtapūrvibhyaḥ
Genitive कृतपूर्विणः kṛtapūrviṇaḥ
कृतपूर्विणोः kṛtapūrviṇoḥ
कृतपूर्विणम् kṛtapūrviṇam
Locative कृतपूर्विणि kṛtapūrviṇi
कृतपूर्विणोः kṛtapūrviṇoḥ
कृतपूर्विषु kṛtapūrviṣu