Sanskrit tools

Sanskrit declension


Declension of कृतपौरुष kṛtapauruṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपौरुषः kṛtapauruṣaḥ
कृतपौरुषौ kṛtapauruṣau
कृतपौरुषाः kṛtapauruṣāḥ
Vocative कृतपौरुष kṛtapauruṣa
कृतपौरुषौ kṛtapauruṣau
कृतपौरुषाः kṛtapauruṣāḥ
Accusative कृतपौरुषम् kṛtapauruṣam
कृतपौरुषौ kṛtapauruṣau
कृतपौरुषान् kṛtapauruṣān
Instrumental कृतपौरुषेण kṛtapauruṣeṇa
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषैः kṛtapauruṣaiḥ
Dative कृतपौरुषाय kṛtapauruṣāya
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषेभ्यः kṛtapauruṣebhyaḥ
Ablative कृतपौरुषात् kṛtapauruṣāt
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषेभ्यः kṛtapauruṣebhyaḥ
Genitive कृतपौरुषस्य kṛtapauruṣasya
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषाणाम् kṛtapauruṣāṇām
Locative कृतपौरुषे kṛtapauruṣe
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषेषु kṛtapauruṣeṣu