Sanskrit tools

Sanskrit declension


Declension of कृतप्रज्ञा kṛtaprajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रज्ञा kṛtaprajñā
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञाः kṛtaprajñāḥ
Vocative कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञाः kṛtaprajñāḥ
Accusative कृतप्रज्ञाम् kṛtaprajñām
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञाः kṛtaprajñāḥ
Instrumental कृतप्रज्ञया kṛtaprajñayā
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञाभिः kṛtaprajñābhiḥ
Dative कृतप्रज्ञायै kṛtaprajñāyai
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञाभ्यः kṛtaprajñābhyaḥ
Ablative कृतप्रज्ञायाः kṛtaprajñāyāḥ
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञाभ्यः kṛtaprajñābhyaḥ
Genitive कृतप्रज्ञायाः kṛtaprajñāyāḥ
कृतप्रज्ञयोः kṛtaprajñayoḥ
कृतप्रज्ञानाम् kṛtaprajñānām
Locative कृतप्रज्ञायाम् kṛtaprajñāyām
कृतप्रज्ञयोः kṛtaprajñayoḥ
कृतप्रज्ञासु kṛtaprajñāsu