Sanskrit tools

Sanskrit declension


Declension of कृतप्रतिकृत kṛtapratikṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रतिकृतम् kṛtapratikṛtam
कृतप्रतिकृते kṛtapratikṛte
कृतप्रतिकृतानि kṛtapratikṛtāni
Vocative कृतप्रतिकृत kṛtapratikṛta
कृतप्रतिकृते kṛtapratikṛte
कृतप्रतिकृतानि kṛtapratikṛtāni
Accusative कृतप्रतिकृतम् kṛtapratikṛtam
कृतप्रतिकृते kṛtapratikṛte
कृतप्रतिकृतानि kṛtapratikṛtāni
Instrumental कृतप्रतिकृतेन kṛtapratikṛtena
कृतप्रतिकृताभ्याम् kṛtapratikṛtābhyām
कृतप्रतिकृतैः kṛtapratikṛtaiḥ
Dative कृतप्रतिकृताय kṛtapratikṛtāya
कृतप्रतिकृताभ्याम् kṛtapratikṛtābhyām
कृतप्रतिकृतेभ्यः kṛtapratikṛtebhyaḥ
Ablative कृतप्रतिकृतात् kṛtapratikṛtāt
कृतप्रतिकृताभ्याम् kṛtapratikṛtābhyām
कृतप्रतिकृतेभ्यः kṛtapratikṛtebhyaḥ
Genitive कृतप्रतिकृतस्य kṛtapratikṛtasya
कृतप्रतिकृतयोः kṛtapratikṛtayoḥ
कृतप्रतिकृतानाम् kṛtapratikṛtānām
Locative कृतप्रतिकृते kṛtapratikṛte
कृतप्रतिकृतयोः kṛtapratikṛtayoḥ
कृतप्रतिकृतेषु kṛtapratikṛteṣu