Sanskrit tools

Sanskrit declension


Declension of कृतप्रयोजन kṛtaprayojana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रयोजनः kṛtaprayojanaḥ
कृतप्रयोजनौ kṛtaprayojanau
कृतप्रयोजनाः kṛtaprayojanāḥ
Vocative कृतप्रयोजन kṛtaprayojana
कृतप्रयोजनौ kṛtaprayojanau
कृतप्रयोजनाः kṛtaprayojanāḥ
Accusative कृतप्रयोजनम् kṛtaprayojanam
कृतप्रयोजनौ kṛtaprayojanau
कृतप्रयोजनान् kṛtaprayojanān
Instrumental कृतप्रयोजनेन kṛtaprayojanena
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनैः kṛtaprayojanaiḥ
Dative कृतप्रयोजनाय kṛtaprayojanāya
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनेभ्यः kṛtaprayojanebhyaḥ
Ablative कृतप्रयोजनात् kṛtaprayojanāt
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनेभ्यः kṛtaprayojanebhyaḥ
Genitive कृतप्रयोजनस्य kṛtaprayojanasya
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनानाम् kṛtaprayojanānām
Locative कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनेषु kṛtaprayojaneṣu