| Singular | Dual | Plural |
Nominative |
कृतप्रयोजनः
kṛtaprayojanaḥ
|
कृतप्रयोजनौ
kṛtaprayojanau
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Vocative |
कृतप्रयोजन
kṛtaprayojana
|
कृतप्रयोजनौ
kṛtaprayojanau
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Accusative |
कृतप्रयोजनम्
kṛtaprayojanam
|
कृतप्रयोजनौ
kṛtaprayojanau
|
कृतप्रयोजनान्
kṛtaprayojanān
|
Instrumental |
कृतप्रयोजनेन
kṛtaprayojanena
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनैः
kṛtaprayojanaiḥ
|
Dative |
कृतप्रयोजनाय
kṛtaprayojanāya
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनेभ्यः
kṛtaprayojanebhyaḥ
|
Ablative |
कृतप्रयोजनात्
kṛtaprayojanāt
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनेभ्यः
kṛtaprayojanebhyaḥ
|
Genitive |
कृतप्रयोजनस्य
kṛtaprayojanasya
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनानाम्
kṛtaprayojanānām
|
Locative |
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनेषु
kṛtaprayojaneṣu
|