Sanskrit tools

Sanskrit declension


Declension of कृतप्रिय kṛtapriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रियः kṛtapriyaḥ
कृतप्रियौ kṛtapriyau
कृतप्रियाः kṛtapriyāḥ
Vocative कृतप्रिय kṛtapriya
कृतप्रियौ kṛtapriyau
कृतप्रियाः kṛtapriyāḥ
Accusative कृतप्रियम् kṛtapriyam
कृतप्रियौ kṛtapriyau
कृतप्रियान् kṛtapriyān
Instrumental कृतप्रियेण kṛtapriyeṇa
कृतप्रियाभ्याम् kṛtapriyābhyām
कृतप्रियैः kṛtapriyaiḥ
Dative कृतप्रियाय kṛtapriyāya
कृतप्रियाभ्याम् kṛtapriyābhyām
कृतप्रियेभ्यः kṛtapriyebhyaḥ
Ablative कृतप्रियात् kṛtapriyāt
कृतप्रियाभ्याम् kṛtapriyābhyām
कृतप्रियेभ्यः kṛtapriyebhyaḥ
Genitive कृतप्रियस्य kṛtapriyasya
कृतप्रिययोः kṛtapriyayoḥ
कृतप्रियाणाम् kṛtapriyāṇām
Locative कृतप्रिये kṛtapriye
कृतप्रिययोः kṛtapriyayoḥ
कृतप्रियेषु kṛtapriyeṣu