| Singular | Dual | Plural |
Nominative |
कृतप्रियः
kṛtapriyaḥ
|
कृतप्रियौ
kṛtapriyau
|
कृतप्रियाः
kṛtapriyāḥ
|
Vocative |
कृतप्रिय
kṛtapriya
|
कृतप्रियौ
kṛtapriyau
|
कृतप्रियाः
kṛtapriyāḥ
|
Accusative |
कृतप्रियम्
kṛtapriyam
|
कृतप्रियौ
kṛtapriyau
|
कृतप्रियान्
kṛtapriyān
|
Instrumental |
कृतप्रियेण
kṛtapriyeṇa
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियैः
kṛtapriyaiḥ
|
Dative |
कृतप्रियाय
kṛtapriyāya
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियेभ्यः
kṛtapriyebhyaḥ
|
Ablative |
कृतप्रियात्
kṛtapriyāt
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियेभ्यः
kṛtapriyebhyaḥ
|
Genitive |
कृतप्रियस्य
kṛtapriyasya
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियाणाम्
kṛtapriyāṇām
|
Locative |
कृतप्रिये
kṛtapriye
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियेषु
kṛtapriyeṣu
|