Sanskrit tools

Sanskrit declension


Declension of कृतफल kṛtaphala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतफलः kṛtaphalaḥ
कृतफलौ kṛtaphalau
कृतफलाः kṛtaphalāḥ
Vocative कृतफल kṛtaphala
कृतफलौ kṛtaphalau
कृतफलाः kṛtaphalāḥ
Accusative कृतफलम् kṛtaphalam
कृतफलौ kṛtaphalau
कृतफलान् kṛtaphalān
Instrumental कृतफलेन kṛtaphalena
कृतफलाभ्याम् kṛtaphalābhyām
कृतफलैः kṛtaphalaiḥ
Dative कृतफलाय kṛtaphalāya
कृतफलाभ्याम् kṛtaphalābhyām
कृतफलेभ्यः kṛtaphalebhyaḥ
Ablative कृतफलात् kṛtaphalāt
कृतफलाभ्याम् kṛtaphalābhyām
कृतफलेभ्यः kṛtaphalebhyaḥ
Genitive कृतफलस्य kṛtaphalasya
कृतफलयोः kṛtaphalayoḥ
कृतफलानाम् kṛtaphalānām
Locative कृतफले kṛtaphale
कृतफलयोः kṛtaphalayoḥ
कृतफलेषु kṛtaphaleṣu