Singular | Dual | Plural | |
Nominative |
कृतफलः
kṛtaphalaḥ |
कृतफलौ
kṛtaphalau |
कृतफलाः
kṛtaphalāḥ |
Vocative |
कृतफल
kṛtaphala |
कृतफलौ
kṛtaphalau |
कृतफलाः
kṛtaphalāḥ |
Accusative |
कृतफलम्
kṛtaphalam |
कृतफलौ
kṛtaphalau |
कृतफलान्
kṛtaphalān |
Instrumental |
कृतफलेन
kṛtaphalena |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलैः
kṛtaphalaiḥ |
Dative |
कृतफलाय
kṛtaphalāya |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलेभ्यः
kṛtaphalebhyaḥ |
Ablative |
कृतफलात्
kṛtaphalāt |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलेभ्यः
kṛtaphalebhyaḥ |
Genitive |
कृतफलस्य
kṛtaphalasya |
कृतफलयोः
kṛtaphalayoḥ |
कृतफलानाम्
kṛtaphalānām |
Locative |
कृतफले
kṛtaphale |
कृतफलयोः
kṛtaphalayoḥ |
कृतफलेषु
kṛtaphaleṣu |