Singular | Dual | Plural | |
Nominative |
कृतफला
kṛtaphalā |
कृतफले
kṛtaphale |
कृतफलाः
kṛtaphalāḥ |
Vocative |
कृतफले
kṛtaphale |
कृतफले
kṛtaphale |
कृतफलाः
kṛtaphalāḥ |
Accusative |
कृतफलाम्
kṛtaphalām |
कृतफले
kṛtaphale |
कृतफलाः
kṛtaphalāḥ |
Instrumental |
कृतफलया
kṛtaphalayā |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलाभिः
kṛtaphalābhiḥ |
Dative |
कृतफलायै
kṛtaphalāyai |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलाभ्यः
kṛtaphalābhyaḥ |
Ablative |
कृतफलायाः
kṛtaphalāyāḥ |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलाभ्यः
kṛtaphalābhyaḥ |
Genitive |
कृतफलायाः
kṛtaphalāyāḥ |
कृतफलयोः
kṛtaphalayoḥ |
कृतफलानाम्
kṛtaphalānām |
Locative |
कृतफलायाम्
kṛtaphalāyām |
कृतफलयोः
kṛtaphalayoḥ |
कृतफलासु
kṛtaphalāsu |