Singular | Dual | Plural | |
Nominative |
कृतबाहुः
kṛtabāhuḥ |
कृतबाहू
kṛtabāhū |
कृतबाहवः
kṛtabāhavaḥ |
Vocative |
कृतबाहो
kṛtabāho |
कृतबाहू
kṛtabāhū |
कृतबाहवः
kṛtabāhavaḥ |
Accusative |
कृतबाहुम्
kṛtabāhum |
कृतबाहू
kṛtabāhū |
कृतबाहूः
kṛtabāhūḥ |
Instrumental |
कृतबाह्वा
kṛtabāhvā |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभिः
kṛtabāhubhiḥ |
Dative |
कृतबाहवे
kṛtabāhave कृतबाह्वै kṛtabāhvai |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभ्यः
kṛtabāhubhyaḥ |
Ablative |
कृतबाहोः
kṛtabāhoḥ कृतबाह्वाः kṛtabāhvāḥ |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभ्यः
kṛtabāhubhyaḥ |
Genitive |
कृतबाहोः
kṛtabāhoḥ कृतबाह्वाः kṛtabāhvāḥ |
कृतबाह्वोः
kṛtabāhvoḥ |
कृतबाहूनाम्
kṛtabāhūnām |
Locative |
कृतबाहौ
kṛtabāhau कृतबाह्वाम् kṛtabāhvām |
कृतबाह्वोः
kṛtabāhvoḥ |
कृतबाहुषु
kṛtabāhuṣu |