Sanskrit tools

Sanskrit declension


Declension of कृतबाहु kṛtabāhu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतबाहुः kṛtabāhuḥ
कृतबाहू kṛtabāhū
कृतबाहवः kṛtabāhavaḥ
Vocative कृतबाहो kṛtabāho
कृतबाहू kṛtabāhū
कृतबाहवः kṛtabāhavaḥ
Accusative कृतबाहुम् kṛtabāhum
कृतबाहू kṛtabāhū
कृतबाहूः kṛtabāhūḥ
Instrumental कृतबाह्वा kṛtabāhvā
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभिः kṛtabāhubhiḥ
Dative कृतबाहवे kṛtabāhave
कृतबाह्वै kṛtabāhvai
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Ablative कृतबाहोः kṛtabāhoḥ
कृतबाह्वाः kṛtabāhvāḥ
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Genitive कृतबाहोः kṛtabāhoḥ
कृतबाह्वाः kṛtabāhvāḥ
कृतबाह्वोः kṛtabāhvoḥ
कृतबाहूनाम् kṛtabāhūnām
Locative कृतबाहौ kṛtabāhau
कृतबाह्वाम् kṛtabāhvām
कृतबाह्वोः kṛtabāhvoḥ
कृतबाहुषु kṛtabāhuṣu