| Singular | Dual | Plural |
Nominative |
कृतबुद्धिः
kṛtabuddhiḥ
|
कृतबुद्धी
kṛtabuddhī
|
कृतबुद्धयः
kṛtabuddhayaḥ
|
Vocative |
कृतबुद्धे
kṛtabuddhe
|
कृतबुद्धी
kṛtabuddhī
|
कृतबुद्धयः
kṛtabuddhayaḥ
|
Accusative |
कृतबुद्धिम्
kṛtabuddhim
|
कृतबुद्धी
kṛtabuddhī
|
कृतबुद्धीन्
kṛtabuddhīn
|
Instrumental |
कृतबुद्धिना
kṛtabuddhinā
|
कृतबुद्धिभ्याम्
kṛtabuddhibhyām
|
कृतबुद्धिभिः
kṛtabuddhibhiḥ
|
Dative |
कृतबुद्धये
kṛtabuddhaye
|
कृतबुद्धिभ्याम्
kṛtabuddhibhyām
|
कृतबुद्धिभ्यः
kṛtabuddhibhyaḥ
|
Ablative |
कृतबुद्धेः
kṛtabuddheḥ
|
कृतबुद्धिभ्याम्
kṛtabuddhibhyām
|
कृतबुद्धिभ्यः
kṛtabuddhibhyaḥ
|
Genitive |
कृतबुद्धेः
kṛtabuddheḥ
|
कृतबुद्ध्योः
kṛtabuddhyoḥ
|
कृतबुद्धीनाम्
kṛtabuddhīnām
|
Locative |
कृतबुद्धौ
kṛtabuddhau
|
कृतबुद्ध्योः
kṛtabuddhyoḥ
|
कृतबुद्धिषु
kṛtabuddhiṣu
|