Sanskrit tools

Sanskrit declension


Declension of कृतबुद्धि kṛtabuddhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतबुद्धिः kṛtabuddhiḥ
कृतबुद्धी kṛtabuddhī
कृतबुद्धयः kṛtabuddhayaḥ
Vocative कृतबुद्धे kṛtabuddhe
कृतबुद्धी kṛtabuddhī
कृतबुद्धयः kṛtabuddhayaḥ
Accusative कृतबुद्धिम् kṛtabuddhim
कृतबुद्धी kṛtabuddhī
कृतबुद्धीन् kṛtabuddhīn
Instrumental कृतबुद्धिना kṛtabuddhinā
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभिः kṛtabuddhibhiḥ
Dative कृतबुद्धये kṛtabuddhaye
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभ्यः kṛtabuddhibhyaḥ
Ablative कृतबुद्धेः kṛtabuddheḥ
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभ्यः kṛtabuddhibhyaḥ
Genitive कृतबुद्धेः kṛtabuddheḥ
कृतबुद्ध्योः kṛtabuddhyoḥ
कृतबुद्धीनाम् kṛtabuddhīnām
Locative कृतबुद्धौ kṛtabuddhau
कृतबुद्ध्योः kṛtabuddhyoḥ
कृतबुद्धिषु kṛtabuddhiṣu