Sanskrit tools

Sanskrit declension


Declension of कृतब्रह्मन् kṛtabrahman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतब्रह्मा kṛtabrahmā
कृतब्रह्माणौ kṛtabrahmāṇau
कृतब्रह्माणः kṛtabrahmāṇaḥ
Vocative कृतब्रह्मन् kṛtabrahman
कृतब्रह्माणौ kṛtabrahmāṇau
कृतब्रह्माणः kṛtabrahmāṇaḥ
Accusative कृतब्रह्माणम् kṛtabrahmāṇam
कृतब्रह्माणौ kṛtabrahmāṇau
कृतब्रह्मणः kṛtabrahmaṇaḥ
Instrumental कृतब्रह्मणा kṛtabrahmaṇā
कृतब्रह्मभ्याम् kṛtabrahmabhyām
कृतब्रह्मभिः kṛtabrahmabhiḥ
Dative कृतब्रह्मणे kṛtabrahmaṇe
कृतब्रह्मभ्याम् kṛtabrahmabhyām
कृतब्रह्मभ्यः kṛtabrahmabhyaḥ
Ablative कृतब्रह्मणः kṛtabrahmaṇaḥ
कृतब्रह्मभ्याम् kṛtabrahmabhyām
कृतब्रह्मभ्यः kṛtabrahmabhyaḥ
Genitive कृतब्रह्मणः kṛtabrahmaṇaḥ
कृतब्रह्मणोः kṛtabrahmaṇoḥ
कृतब्रह्मणाम् kṛtabrahmaṇām
Locative कृतब्रह्मणि kṛtabrahmaṇi
कृतब्रह्मणोः kṛtabrahmaṇoḥ
कृतब्रह्मसु kṛtabrahmasu