| Singular | Dual | Plural |
Nominative |
कृतब्रह्मा
kṛtabrahmā
|
कृतब्रह्मे
kṛtabrahme
|
कृतब्रह्माः
kṛtabrahmāḥ
|
Vocative |
कृतब्रह्मे
kṛtabrahme
|
कृतब्रह्मे
kṛtabrahme
|
कृतब्रह्माः
kṛtabrahmāḥ
|
Accusative |
कृतब्रह्माम्
kṛtabrahmām
|
कृतब्रह्मे
kṛtabrahme
|
कृतब्रह्माः
kṛtabrahmāḥ
|
Instrumental |
कृतब्रह्मया
kṛtabrahmayā
|
कृतब्रह्माभ्याम्
kṛtabrahmābhyām
|
कृतब्रह्माभिः
kṛtabrahmābhiḥ
|
Dative |
कृतब्रह्मायै
kṛtabrahmāyai
|
कृतब्रह्माभ्याम्
kṛtabrahmābhyām
|
कृतब्रह्माभ्यः
kṛtabrahmābhyaḥ
|
Ablative |
कृतब्रह्मायाः
kṛtabrahmāyāḥ
|
कृतब्रह्माभ्याम्
kṛtabrahmābhyām
|
कृतब्रह्माभ्यः
kṛtabrahmābhyaḥ
|
Genitive |
कृतब्रह्मायाः
kṛtabrahmāyāḥ
|
कृतब्रह्मयोः
kṛtabrahmayoḥ
|
कृतब्रह्माणाम्
kṛtabrahmāṇām
|
Locative |
कृतब्रह्मायाम्
kṛtabrahmāyām
|
कृतब्रह्मयोः
kṛtabrahmayoḥ
|
कृतब्रह्मासु
kṛtabrahmāsu
|