Sanskrit tools

Sanskrit declension


Declension of कृतब्रह्मा kṛtabrahmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतब्रह्मा kṛtabrahmā
कृतब्रह्मे kṛtabrahme
कृतब्रह्माः kṛtabrahmāḥ
Vocative कृतब्रह्मे kṛtabrahme
कृतब्रह्मे kṛtabrahme
कृतब्रह्माः kṛtabrahmāḥ
Accusative कृतब्रह्माम् kṛtabrahmām
कृतब्रह्मे kṛtabrahme
कृतब्रह्माः kṛtabrahmāḥ
Instrumental कृतब्रह्मया kṛtabrahmayā
कृतब्रह्माभ्याम् kṛtabrahmābhyām
कृतब्रह्माभिः kṛtabrahmābhiḥ
Dative कृतब्रह्मायै kṛtabrahmāyai
कृतब्रह्माभ्याम् kṛtabrahmābhyām
कृतब्रह्माभ्यः kṛtabrahmābhyaḥ
Ablative कृतब्रह्मायाः kṛtabrahmāyāḥ
कृतब्रह्माभ्याम् kṛtabrahmābhyām
कृतब्रह्माभ्यः kṛtabrahmābhyaḥ
Genitive कृतब्रह्मायाः kṛtabrahmāyāḥ
कृतब्रह्मयोः kṛtabrahmayoḥ
कृतब्रह्माणाम् kṛtabrahmāṇām
Locative कृतब्रह्मायाम् kṛtabrahmāyām
कृतब्रह्मयोः kṛtabrahmayoḥ
कृतब्रह्मासु kṛtabrahmāsu