Singular | Dual | Plural | |
Nominative |
कृतब्रह्म
kṛtabrahma |
कृतब्रह्मणी
kṛtabrahmaṇī |
कृतब्रह्माणि
kṛtabrahmāṇi |
Vocative |
कृतब्रह्म
kṛtabrahma कृतब्रह्मन् kṛtabrahman |
कृतब्रह्मणी
kṛtabrahmaṇī |
कृतब्रह्माणि
kṛtabrahmāṇi |
Accusative |
कृतब्रह्म
kṛtabrahma |
कृतब्रह्मणी
kṛtabrahmaṇī |
कृतब्रह्माणि
kṛtabrahmāṇi |
Instrumental |
कृतब्रह्मणा
kṛtabrahmaṇā |
कृतब्रह्मभ्याम्
kṛtabrahmabhyām |
कृतब्रह्मभिः
kṛtabrahmabhiḥ |
Dative |
कृतब्रह्मणे
kṛtabrahmaṇe |
कृतब्रह्मभ्याम्
kṛtabrahmabhyām |
कृतब्रह्मभ्यः
kṛtabrahmabhyaḥ |
Ablative |
कृतब्रह्मणः
kṛtabrahmaṇaḥ |
कृतब्रह्मभ्याम्
kṛtabrahmabhyām |
कृतब्रह्मभ्यः
kṛtabrahmabhyaḥ |
Genitive |
कृतब्रह्मणः
kṛtabrahmaṇaḥ |
कृतब्रह्मणोः
kṛtabrahmaṇoḥ |
कृतब्रह्मणाम्
kṛtabrahmaṇām |
Locative |
कृतब्रह्मणि
kṛtabrahmaṇi |
कृतब्रह्मणोः
kṛtabrahmaṇoḥ |
कृतब्रह्मसु
kṛtabrahmasu |