| Singular | Dual | Plural |
Nominative |
कृतभूतमैत्रा
kṛtabhūtamaitrā
|
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्राः
kṛtabhūtamaitrāḥ
|
Vocative |
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्राः
kṛtabhūtamaitrāḥ
|
Accusative |
कृतभूतमैत्राम्
kṛtabhūtamaitrām
|
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्राः
kṛtabhūtamaitrāḥ
|
Instrumental |
कृतभूतमैत्रया
kṛtabhūtamaitrayā
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्राभिः
kṛtabhūtamaitrābhiḥ
|
Dative |
कृतभूतमैत्रायै
kṛtabhūtamaitrāyai
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्राभ्यः
kṛtabhūtamaitrābhyaḥ
|
Ablative |
कृतभूतमैत्रायाः
kṛtabhūtamaitrāyāḥ
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्राभ्यः
kṛtabhūtamaitrābhyaḥ
|
Genitive |
कृतभूतमैत्रायाः
kṛtabhūtamaitrāyāḥ
|
कृतभूतमैत्रयोः
kṛtabhūtamaitrayoḥ
|
कृतभूतमैत्राणाम्
kṛtabhūtamaitrāṇām
|
Locative |
कृतभूतमैत्रायाम्
kṛtabhūtamaitrāyām
|
कृतभूतमैत्रयोः
kṛtabhūtamaitrayoḥ
|
कृतभूतमैत्रासु
kṛtabhūtamaitrāsu
|