Sanskrit tools

Sanskrit declension


Declension of कृतभूतमैत्रा kṛtabhūtamaitrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभूतमैत्रा kṛtabhūtamaitrā
कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्राः kṛtabhūtamaitrāḥ
Vocative कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्राः kṛtabhūtamaitrāḥ
Accusative कृतभूतमैत्राम् kṛtabhūtamaitrām
कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्राः kṛtabhūtamaitrāḥ
Instrumental कृतभूतमैत्रया kṛtabhūtamaitrayā
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्राभिः kṛtabhūtamaitrābhiḥ
Dative कृतभूतमैत्रायै kṛtabhūtamaitrāyai
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्राभ्यः kṛtabhūtamaitrābhyaḥ
Ablative कृतभूतमैत्रायाः kṛtabhūtamaitrāyāḥ
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्राभ्यः kṛtabhūtamaitrābhyaḥ
Genitive कृतभूतमैत्रायाः kṛtabhūtamaitrāyāḥ
कृतभूतमैत्रयोः kṛtabhūtamaitrayoḥ
कृतभूतमैत्राणाम् kṛtabhūtamaitrāṇām
Locative कृतभूतमैत्रायाम् kṛtabhūtamaitrāyām
कृतभूतमैत्रयोः kṛtabhūtamaitrayoḥ
कृतभूतमैत्रासु kṛtabhūtamaitrāsu