| Singular | Dual | Plural |
Nominative |
कृतभूतमैत्रम्
kṛtabhūtamaitram
|
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्राणि
kṛtabhūtamaitrāṇi
|
Vocative |
कृतभूतमैत्र
kṛtabhūtamaitra
|
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्राणि
kṛtabhūtamaitrāṇi
|
Accusative |
कृतभूतमैत्रम्
kṛtabhūtamaitram
|
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्राणि
kṛtabhūtamaitrāṇi
|
Instrumental |
कृतभूतमैत्रेण
kṛtabhūtamaitreṇa
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्रैः
kṛtabhūtamaitraiḥ
|
Dative |
कृतभूतमैत्राय
kṛtabhūtamaitrāya
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्रेभ्यः
kṛtabhūtamaitrebhyaḥ
|
Ablative |
कृतभूतमैत्रात्
kṛtabhūtamaitrāt
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्रेभ्यः
kṛtabhūtamaitrebhyaḥ
|
Genitive |
कृतभूतमैत्रस्य
kṛtabhūtamaitrasya
|
कृतभूतमैत्रयोः
kṛtabhūtamaitrayoḥ
|
कृतभूतमैत्राणाम्
kṛtabhūtamaitrāṇām
|
Locative |
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्रयोः
kṛtabhūtamaitrayoḥ
|
कृतभूतमैत्रेषु
kṛtabhūtamaitreṣu
|