Sanskrit tools

Sanskrit declension


Declension of कृतभूतमैत्र kṛtabhūtamaitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभूतमैत्रम् kṛtabhūtamaitram
कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्राणि kṛtabhūtamaitrāṇi
Vocative कृतभूतमैत्र kṛtabhūtamaitra
कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्राणि kṛtabhūtamaitrāṇi
Accusative कृतभूतमैत्रम् kṛtabhūtamaitram
कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्राणि kṛtabhūtamaitrāṇi
Instrumental कृतभूतमैत्रेण kṛtabhūtamaitreṇa
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्रैः kṛtabhūtamaitraiḥ
Dative कृतभूतमैत्राय kṛtabhūtamaitrāya
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्रेभ्यः kṛtabhūtamaitrebhyaḥ
Ablative कृतभूतमैत्रात् kṛtabhūtamaitrāt
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्रेभ्यः kṛtabhūtamaitrebhyaḥ
Genitive कृतभूतमैत्रस्य kṛtabhūtamaitrasya
कृतभूतमैत्रयोः kṛtabhūtamaitrayoḥ
कृतभूतमैत्राणाम् kṛtabhūtamaitrāṇām
Locative कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्रयोः kṛtabhūtamaitrayoḥ
कृतभूतमैत्रेषु kṛtabhūtamaitreṣu