Sanskrit tools

Sanskrit declension


Declension of कृतभूमि kṛtabhūmi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभूमिः kṛtabhūmiḥ
कृतभूमी kṛtabhūmī
कृतभूमयः kṛtabhūmayaḥ
Vocative कृतभूमे kṛtabhūme
कृतभूमी kṛtabhūmī
कृतभूमयः kṛtabhūmayaḥ
Accusative कृतभूमिम् kṛtabhūmim
कृतभूमी kṛtabhūmī
कृतभूमीः kṛtabhūmīḥ
Instrumental कृतभूम्या kṛtabhūmyā
कृतभूमिभ्याम् kṛtabhūmibhyām
कृतभूमिभिः kṛtabhūmibhiḥ
Dative कृतभूमये kṛtabhūmaye
कृतभूम्यै kṛtabhūmyai
कृतभूमिभ्याम् kṛtabhūmibhyām
कृतभूमिभ्यः kṛtabhūmibhyaḥ
Ablative कृतभूमेः kṛtabhūmeḥ
कृतभूम्याः kṛtabhūmyāḥ
कृतभूमिभ्याम् kṛtabhūmibhyām
कृतभूमिभ्यः kṛtabhūmibhyaḥ
Genitive कृतभूमेः kṛtabhūmeḥ
कृतभूम्याः kṛtabhūmyāḥ
कृतभूम्योः kṛtabhūmyoḥ
कृतभूमीनाम् kṛtabhūmīnām
Locative कृतभूमौ kṛtabhūmau
कृतभूम्याम् kṛtabhūmyām
कृतभूम्योः kṛtabhūmyoḥ
कृतभूमिषु kṛtabhūmiṣu