Singular | Dual | Plural | |
Nominative |
कृतभूमिः
kṛtabhūmiḥ |
कृतभूमी
kṛtabhūmī |
कृतभूमयः
kṛtabhūmayaḥ |
Vocative |
कृतभूमे
kṛtabhūme |
कृतभूमी
kṛtabhūmī |
कृतभूमयः
kṛtabhūmayaḥ |
Accusative |
कृतभूमिम्
kṛtabhūmim |
कृतभूमी
kṛtabhūmī |
कृतभूमीः
kṛtabhūmīḥ |
Instrumental |
कृतभूम्या
kṛtabhūmyā |
कृतभूमिभ्याम्
kṛtabhūmibhyām |
कृतभूमिभिः
kṛtabhūmibhiḥ |
Dative |
कृतभूमये
kṛtabhūmaye कृतभूम्यै kṛtabhūmyai |
कृतभूमिभ्याम्
kṛtabhūmibhyām |
कृतभूमिभ्यः
kṛtabhūmibhyaḥ |
Ablative |
कृतभूमेः
kṛtabhūmeḥ कृतभूम्याः kṛtabhūmyāḥ |
कृतभूमिभ्याम्
kṛtabhūmibhyām |
कृतभूमिभ्यः
kṛtabhūmibhyaḥ |
Genitive |
कृतभूमेः
kṛtabhūmeḥ कृतभूम्याः kṛtabhūmyāḥ |
कृतभूम्योः
kṛtabhūmyoḥ |
कृतभूमीनाम्
kṛtabhūmīnām |
Locative |
कृतभूमौ
kṛtabhūmau कृतभूम्याम् kṛtabhūmyām |
कृतभूम्योः
kṛtabhūmyoḥ |
कृतभूमिषु
kṛtabhūmiṣu |