Sanskrit tools

Sanskrit declension


Declension of कृतमङ्गल kṛtamaṅgala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमङ्गलम् kṛtamaṅgalam
कृतमङ्गले kṛtamaṅgale
कृतमङ्गलानि kṛtamaṅgalāni
Vocative कृतमङ्गल kṛtamaṅgala
कृतमङ्गले kṛtamaṅgale
कृतमङ्गलानि kṛtamaṅgalāni
Accusative कृतमङ्गलम् kṛtamaṅgalam
कृतमङ्गले kṛtamaṅgale
कृतमङ्गलानि kṛtamaṅgalāni
Instrumental कृतमङ्गलेन kṛtamaṅgalena
कृतमङ्गलाभ्याम् kṛtamaṅgalābhyām
कृतमङ्गलैः kṛtamaṅgalaiḥ
Dative कृतमङ्गलाय kṛtamaṅgalāya
कृतमङ्गलाभ्याम् kṛtamaṅgalābhyām
कृतमङ्गलेभ्यः kṛtamaṅgalebhyaḥ
Ablative कृतमङ्गलात् kṛtamaṅgalāt
कृतमङ्गलाभ्याम् kṛtamaṅgalābhyām
कृतमङ्गलेभ्यः kṛtamaṅgalebhyaḥ
Genitive कृतमङ्गलस्य kṛtamaṅgalasya
कृतमङ्गलयोः kṛtamaṅgalayoḥ
कृतमङ्गलानाम् kṛtamaṅgalānām
Locative कृतमङ्गले kṛtamaṅgale
कृतमङ्गलयोः kṛtamaṅgalayoḥ
कृतमङ्गलेषु kṛtamaṅgaleṣu