Sanskrit tools

Sanskrit declension


Declension of कृतमति kṛtamati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमतिः kṛtamatiḥ
कृतमती kṛtamatī
कृतमतयः kṛtamatayaḥ
Vocative कृतमते kṛtamate
कृतमती kṛtamatī
कृतमतयः kṛtamatayaḥ
Accusative कृतमतिम् kṛtamatim
कृतमती kṛtamatī
कृतमतीः kṛtamatīḥ
Instrumental कृतमत्या kṛtamatyā
कृतमतिभ्याम् kṛtamatibhyām
कृतमतिभिः kṛtamatibhiḥ
Dative कृतमतये kṛtamataye
कृतमत्यै kṛtamatyai
कृतमतिभ्याम् kṛtamatibhyām
कृतमतिभ्यः kṛtamatibhyaḥ
Ablative कृतमतेः kṛtamateḥ
कृतमत्याः kṛtamatyāḥ
कृतमतिभ्याम् kṛtamatibhyām
कृतमतिभ्यः kṛtamatibhyaḥ
Genitive कृतमतेः kṛtamateḥ
कृतमत्याः kṛtamatyāḥ
कृतमत्योः kṛtamatyoḥ
कृतमतीनाम् kṛtamatīnām
Locative कृतमतौ kṛtamatau
कृतमत्याम् kṛtamatyām
कृतमत्योः kṛtamatyoḥ
कृतमतिषु kṛtamatiṣu