Sanskrit tools

Sanskrit declension


Declension of कृतमनोरथ kṛtamanoratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमनोरथः kṛtamanorathaḥ
कृतमनोरथौ kṛtamanorathau
कृतमनोरथाः kṛtamanorathāḥ
Vocative कृतमनोरथ kṛtamanoratha
कृतमनोरथौ kṛtamanorathau
कृतमनोरथाः kṛtamanorathāḥ
Accusative कृतमनोरथम् kṛtamanoratham
कृतमनोरथौ kṛtamanorathau
कृतमनोरथान् kṛtamanorathān
Instrumental कृतमनोरथेन kṛtamanorathena
कृतमनोरथाभ्याम् kṛtamanorathābhyām
कृतमनोरथैः kṛtamanorathaiḥ
Dative कृतमनोरथाय kṛtamanorathāya
कृतमनोरथाभ्याम् kṛtamanorathābhyām
कृतमनोरथेभ्यः kṛtamanorathebhyaḥ
Ablative कृतमनोरथात् kṛtamanorathāt
कृतमनोरथाभ्याम् kṛtamanorathābhyām
कृतमनोरथेभ्यः kṛtamanorathebhyaḥ
Genitive कृतमनोरथस्य kṛtamanorathasya
कृतमनोरथयोः kṛtamanorathayoḥ
कृतमनोरथानाम् kṛtamanorathānām
Locative कृतमनोरथे kṛtamanorathe
कृतमनोरथयोः kṛtamanorathayoḥ
कृतमनोरथेषु kṛtamanoratheṣu