Sanskrit tools

Sanskrit declension


Declension of कृतमन्यु kṛtamanyu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमन्युः kṛtamanyuḥ
कृतमन्यू kṛtamanyū
कृतमन्यवः kṛtamanyavaḥ
Vocative कृतमन्यो kṛtamanyo
कृतमन्यू kṛtamanyū
कृतमन्यवः kṛtamanyavaḥ
Accusative कृतमन्युम् kṛtamanyum
कृतमन्यू kṛtamanyū
कृतमन्यूः kṛtamanyūḥ
Instrumental कृतमन्य्वा kṛtamanyvā
कृतमन्युभ्याम् kṛtamanyubhyām
कृतमन्युभिः kṛtamanyubhiḥ
Dative कृतमन्यवे kṛtamanyave
कृतमन्य्वै kṛtamanyvai
कृतमन्युभ्याम् kṛtamanyubhyām
कृतमन्युभ्यः kṛtamanyubhyaḥ
Ablative कृतमन्योः kṛtamanyoḥ
कृतमन्य्वाः kṛtamanyvāḥ
कृतमन्युभ्याम् kṛtamanyubhyām
कृतमन्युभ्यः kṛtamanyubhyaḥ
Genitive कृतमन्योः kṛtamanyoḥ
कृतमन्य्वाः kṛtamanyvāḥ
कृतमन्य्वोः kṛtamanyvoḥ
कृतमन्यूनाम् kṛtamanyūnām
Locative कृतमन्यौ kṛtamanyau
कृतमन्य्वाम् kṛtamanyvām
कृतमन्य्वोः kṛtamanyvoḥ
कृतमन्युषु kṛtamanyuṣu