Sanskrit tools

Sanskrit declension


Declension of कृतमन्यु kṛtamanyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमन्यु kṛtamanyu
कृतमन्युनी kṛtamanyunī
कृतमन्यूनि kṛtamanyūni
Vocative कृतमन्यो kṛtamanyo
कृतमन्यु kṛtamanyu
कृतमन्युनी kṛtamanyunī
कृतमन्यूनि kṛtamanyūni
Accusative कृतमन्यु kṛtamanyu
कृतमन्युनी kṛtamanyunī
कृतमन्यूनि kṛtamanyūni
Instrumental कृतमन्युना kṛtamanyunā
कृतमन्युभ्याम् kṛtamanyubhyām
कृतमन्युभिः kṛtamanyubhiḥ
Dative कृतमन्युने kṛtamanyune
कृतमन्युभ्याम् kṛtamanyubhyām
कृतमन्युभ्यः kṛtamanyubhyaḥ
Ablative कृतमन्युनः kṛtamanyunaḥ
कृतमन्युभ्याम् kṛtamanyubhyām
कृतमन्युभ्यः kṛtamanyubhyaḥ
Genitive कृतमन्युनः kṛtamanyunaḥ
कृतमन्युनोः kṛtamanyunoḥ
कृतमन्यूनाम् kṛtamanyūnām
Locative कृतमन्युनि kṛtamanyuni
कृतमन्युनोः kṛtamanyunoḥ
कृतमन्युषु kṛtamanyuṣu