Sanskrit tools

Sanskrit declension


Declension of कृतमार्ग kṛtamārga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमार्गः kṛtamārgaḥ
कृतमार्गौ kṛtamārgau
कृतमार्गाः kṛtamārgāḥ
Vocative कृतमार्ग kṛtamārga
कृतमार्गौ kṛtamārgau
कृतमार्गाः kṛtamārgāḥ
Accusative कृतमार्गम् kṛtamārgam
कृतमार्गौ kṛtamārgau
कृतमार्गान् kṛtamārgān
Instrumental कृतमार्गेण kṛtamārgeṇa
कृतमार्गाभ्याम् kṛtamārgābhyām
कृतमार्गैः kṛtamārgaiḥ
Dative कृतमार्गाय kṛtamārgāya
कृतमार्गाभ्याम् kṛtamārgābhyām
कृतमार्गेभ्यः kṛtamārgebhyaḥ
Ablative कृतमार्गात् kṛtamārgāt
कृतमार्गाभ्याम् kṛtamārgābhyām
कृतमार्गेभ्यः kṛtamārgebhyaḥ
Genitive कृतमार्गस्य kṛtamārgasya
कृतमार्गयोः kṛtamārgayoḥ
कृतमार्गाणाम् kṛtamārgāṇām
Locative कृतमार्गे kṛtamārge
कृतमार्गयोः kṛtamārgayoḥ
कृतमार्गेषु kṛtamārgeṣu